Declension table of ?bhrāśiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhrāśiṣyantī bhrāśiṣyantyau bhrāśiṣyantyaḥ
Vocativebhrāśiṣyanti bhrāśiṣyantyau bhrāśiṣyantyaḥ
Accusativebhrāśiṣyantīm bhrāśiṣyantyau bhrāśiṣyantīḥ
Instrumentalbhrāśiṣyantyā bhrāśiṣyantībhyām bhrāśiṣyantībhiḥ
Dativebhrāśiṣyantyai bhrāśiṣyantībhyām bhrāśiṣyantībhyaḥ
Ablativebhrāśiṣyantyāḥ bhrāśiṣyantībhyām bhrāśiṣyantībhyaḥ
Genitivebhrāśiṣyantyāḥ bhrāśiṣyantyoḥ bhrāśiṣyantīnām
Locativebhrāśiṣyantyām bhrāśiṣyantyoḥ bhrāśiṣyantīṣu

Compound bhrāśiṣyanti - bhrāśiṣyantī -

Adverb -bhrāśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria