Declension table of ?bhrāṣṭa

Deva

MasculineSingularDualPlural
Nominativebhrāṣṭaḥ bhrāṣṭau bhrāṣṭāḥ
Vocativebhrāṣṭa bhrāṣṭau bhrāṣṭāḥ
Accusativebhrāṣṭam bhrāṣṭau bhrāṣṭān
Instrumentalbhrāṣṭena bhrāṣṭābhyām bhrāṣṭaiḥ bhrāṣṭebhiḥ
Dativebhrāṣṭāya bhrāṣṭābhyām bhrāṣṭebhyaḥ
Ablativebhrāṣṭāt bhrāṣṭābhyām bhrāṣṭebhyaḥ
Genitivebhrāṣṭasya bhrāṣṭayoḥ bhrāṣṭānām
Locativebhrāṣṭe bhrāṣṭayoḥ bhrāṣṭeṣu

Compound bhrāṣṭa -

Adverb -bhrāṣṭam -bhrāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria