Declension table of ?bhrāśantī

Deva

FeminineSingularDualPlural
Nominativebhrāśantī bhrāśantyau bhrāśantyaḥ
Vocativebhrāśanti bhrāśantyau bhrāśantyaḥ
Accusativebhrāśantīm bhrāśantyau bhrāśantīḥ
Instrumentalbhrāśantyā bhrāśantībhyām bhrāśantībhiḥ
Dativebhrāśantyai bhrāśantībhyām bhrāśantībhyaḥ
Ablativebhrāśantyāḥ bhrāśantībhyām bhrāśantībhyaḥ
Genitivebhrāśantyāḥ bhrāśantyoḥ bhrāśantīnām
Locativebhrāśantyām bhrāśantyoḥ bhrāśantīṣu

Compound bhrāśanti - bhrāśantī -

Adverb -bhrāśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria