Declension table of ?bhrāśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhrāśiṣyamāṇaḥ bhrāśiṣyamāṇau bhrāśiṣyamāṇāḥ
Vocativebhrāśiṣyamāṇa bhrāśiṣyamāṇau bhrāśiṣyamāṇāḥ
Accusativebhrāśiṣyamāṇam bhrāśiṣyamāṇau bhrāśiṣyamāṇān
Instrumentalbhrāśiṣyamāṇena bhrāśiṣyamāṇābhyām bhrāśiṣyamāṇaiḥ bhrāśiṣyamāṇebhiḥ
Dativebhrāśiṣyamāṇāya bhrāśiṣyamāṇābhyām bhrāśiṣyamāṇebhyaḥ
Ablativebhrāśiṣyamāṇāt bhrāśiṣyamāṇābhyām bhrāśiṣyamāṇebhyaḥ
Genitivebhrāśiṣyamāṇasya bhrāśiṣyamāṇayoḥ bhrāśiṣyamāṇānām
Locativebhrāśiṣyamāṇe bhrāśiṣyamāṇayoḥ bhrāśiṣyamāṇeṣu

Compound bhrāśiṣyamāṇa -

Adverb -bhrāśiṣyamāṇam -bhrāśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria