Declension table of ?bhrāṣṭavat

Deva

MasculineSingularDualPlural
Nominativebhrāṣṭavān bhrāṣṭavantau bhrāṣṭavantaḥ
Vocativebhrāṣṭavan bhrāṣṭavantau bhrāṣṭavantaḥ
Accusativebhrāṣṭavantam bhrāṣṭavantau bhrāṣṭavataḥ
Instrumentalbhrāṣṭavatā bhrāṣṭavadbhyām bhrāṣṭavadbhiḥ
Dativebhrāṣṭavate bhrāṣṭavadbhyām bhrāṣṭavadbhyaḥ
Ablativebhrāṣṭavataḥ bhrāṣṭavadbhyām bhrāṣṭavadbhyaḥ
Genitivebhrāṣṭavataḥ bhrāṣṭavatoḥ bhrāṣṭavatām
Locativebhrāṣṭavati bhrāṣṭavatoḥ bhrāṣṭavatsu

Compound bhrāṣṭavat -

Adverb -bhrāṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria