Declension table of ?bhrāśiṣyat

Deva

MasculineSingularDualPlural
Nominativebhrāśiṣyan bhrāśiṣyantau bhrāśiṣyantaḥ
Vocativebhrāśiṣyan bhrāśiṣyantau bhrāśiṣyantaḥ
Accusativebhrāśiṣyantam bhrāśiṣyantau bhrāśiṣyataḥ
Instrumentalbhrāśiṣyatā bhrāśiṣyadbhyām bhrāśiṣyadbhiḥ
Dativebhrāśiṣyate bhrāśiṣyadbhyām bhrāśiṣyadbhyaḥ
Ablativebhrāśiṣyataḥ bhrāśiṣyadbhyām bhrāśiṣyadbhyaḥ
Genitivebhrāśiṣyataḥ bhrāśiṣyatoḥ bhrāśiṣyatām
Locativebhrāśiṣyati bhrāśiṣyatoḥ bhrāśiṣyatsu

Compound bhrāśiṣyat -

Adverb -bhrāśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria