Declension table of ?bhrāśiṣyat

Deva

NeuterSingularDualPlural
Nominativebhrāśiṣyat bhrāśiṣyantī bhrāśiṣyatī bhrāśiṣyanti
Vocativebhrāśiṣyat bhrāśiṣyantī bhrāśiṣyatī bhrāśiṣyanti
Accusativebhrāśiṣyat bhrāśiṣyantī bhrāśiṣyatī bhrāśiṣyanti
Instrumentalbhrāśiṣyatā bhrāśiṣyadbhyām bhrāśiṣyadbhiḥ
Dativebhrāśiṣyate bhrāśiṣyadbhyām bhrāśiṣyadbhyaḥ
Ablativebhrāśiṣyataḥ bhrāśiṣyadbhyām bhrāśiṣyadbhyaḥ
Genitivebhrāśiṣyataḥ bhrāśiṣyatoḥ bhrāśiṣyatām
Locativebhrāśiṣyati bhrāśiṣyatoḥ bhrāśiṣyatsu

Adverb -bhrāśiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria