Declension table of ?bhrāśitavyā

Deva

FeminineSingularDualPlural
Nominativebhrāśitavyā bhrāśitavye bhrāśitavyāḥ
Vocativebhrāśitavye bhrāśitavye bhrāśitavyāḥ
Accusativebhrāśitavyām bhrāśitavye bhrāśitavyāḥ
Instrumentalbhrāśitavyayā bhrāśitavyābhyām bhrāśitavyābhiḥ
Dativebhrāśitavyāyai bhrāśitavyābhyām bhrāśitavyābhyaḥ
Ablativebhrāśitavyāyāḥ bhrāśitavyābhyām bhrāśitavyābhyaḥ
Genitivebhrāśitavyāyāḥ bhrāśitavyayoḥ bhrāśitavyānām
Locativebhrāśitavyāyām bhrāśitavyayoḥ bhrāśitavyāsu

Adverb -bhrāśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria