Declension table of ?bhrāśitavya

Deva

MasculineSingularDualPlural
Nominativebhrāśitavyaḥ bhrāśitavyau bhrāśitavyāḥ
Vocativebhrāśitavya bhrāśitavyau bhrāśitavyāḥ
Accusativebhrāśitavyam bhrāśitavyau bhrāśitavyān
Instrumentalbhrāśitavyena bhrāśitavyābhyām bhrāśitavyaiḥ bhrāśitavyebhiḥ
Dativebhrāśitavyāya bhrāśitavyābhyām bhrāśitavyebhyaḥ
Ablativebhrāśitavyāt bhrāśitavyābhyām bhrāśitavyebhyaḥ
Genitivebhrāśitavyasya bhrāśitavyayoḥ bhrāśitavyānām
Locativebhrāśitavye bhrāśitavyayoḥ bhrāśitavyeṣu

Compound bhrāśitavya -

Adverb -bhrāśitavyam -bhrāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria