Declension table of ?babhrāśvas

Deva

MasculineSingularDualPlural
Nominativebabhrāśvān babhrāśvāṃsau babhrāśvāṃsaḥ
Vocativebabhrāśvan babhrāśvāṃsau babhrāśvāṃsaḥ
Accusativebabhrāśvāṃsam babhrāśvāṃsau babhrāśuṣaḥ
Instrumentalbabhrāśuṣā babhrāśvadbhyām babhrāśvadbhiḥ
Dativebabhrāśuṣe babhrāśvadbhyām babhrāśvadbhyaḥ
Ablativebabhrāśuṣaḥ babhrāśvadbhyām babhrāśvadbhyaḥ
Genitivebabhrāśuṣaḥ babhrāśuṣoḥ babhrāśuṣām
Locativebabhrāśuṣi babhrāśuṣoḥ babhrāśvatsu

Compound babhrāśvat -

Adverb -babhrāśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria