Declension table of ?bhrāṣṭavatī

Deva

FeminineSingularDualPlural
Nominativebhrāṣṭavatī bhrāṣṭavatyau bhrāṣṭavatyaḥ
Vocativebhrāṣṭavati bhrāṣṭavatyau bhrāṣṭavatyaḥ
Accusativebhrāṣṭavatīm bhrāṣṭavatyau bhrāṣṭavatīḥ
Instrumentalbhrāṣṭavatyā bhrāṣṭavatībhyām bhrāṣṭavatībhiḥ
Dativebhrāṣṭavatyai bhrāṣṭavatībhyām bhrāṣṭavatībhyaḥ
Ablativebhrāṣṭavatyāḥ bhrāṣṭavatībhyām bhrāṣṭavatībhyaḥ
Genitivebhrāṣṭavatyāḥ bhrāṣṭavatyoḥ bhrāṣṭavatīnām
Locativebhrāṣṭavatyām bhrāṣṭavatyoḥ bhrāṣṭavatīṣu

Compound bhrāṣṭavati - bhrāṣṭavatī -

Adverb -bhrāṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria