Declension table of ?bhrāśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhrāśiṣyamāṇā bhrāśiṣyamāṇe bhrāśiṣyamāṇāḥ
Vocativebhrāśiṣyamāṇe bhrāśiṣyamāṇe bhrāśiṣyamāṇāḥ
Accusativebhrāśiṣyamāṇām bhrāśiṣyamāṇe bhrāśiṣyamāṇāḥ
Instrumentalbhrāśiṣyamāṇayā bhrāśiṣyamāṇābhyām bhrāśiṣyamāṇābhiḥ
Dativebhrāśiṣyamāṇāyai bhrāśiṣyamāṇābhyām bhrāśiṣyamāṇābhyaḥ
Ablativebhrāśiṣyamāṇāyāḥ bhrāśiṣyamāṇābhyām bhrāśiṣyamāṇābhyaḥ
Genitivebhrāśiṣyamāṇāyāḥ bhrāśiṣyamāṇayoḥ bhrāśiṣyamāṇānām
Locativebhrāśiṣyamāṇāyām bhrāśiṣyamāṇayoḥ bhrāśiṣyamāṇāsu

Adverb -bhrāśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria