Declension table of ?babhrāśvas

Deva

NeuterSingularDualPlural
Nominativebabhrāśvat babhrāśuṣī babhrāśvāṃsi
Vocativebabhrāśvat babhrāśuṣī babhrāśvāṃsi
Accusativebabhrāśvat babhrāśuṣī babhrāśvāṃsi
Instrumentalbabhrāśuṣā babhrāśvadbhyām babhrāśvadbhiḥ
Dativebabhrāśuṣe babhrāśvadbhyām babhrāśvadbhyaḥ
Ablativebabhrāśuṣaḥ babhrāśvadbhyām babhrāśvadbhyaḥ
Genitivebabhrāśuṣaḥ babhrāśuṣoḥ babhrāśuṣām
Locativebabhrāśuṣi babhrāśuṣoḥ babhrāśvatsu

Compound babhrāśvat -

Adverb -babhrāśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria