Declension table of ?bhrāṣṭa

Deva

NeuterSingularDualPlural
Nominativebhrāṣṭam bhrāṣṭe bhrāṣṭāni
Vocativebhrāṣṭa bhrāṣṭe bhrāṣṭāni
Accusativebhrāṣṭam bhrāṣṭe bhrāṣṭāni
Instrumentalbhrāṣṭena bhrāṣṭābhyām bhrāṣṭaiḥ
Dativebhrāṣṭāya bhrāṣṭābhyām bhrāṣṭebhyaḥ
Ablativebhrāṣṭāt bhrāṣṭābhyām bhrāṣṭebhyaḥ
Genitivebhrāṣṭasya bhrāṣṭayoḥ bhrāṣṭānām
Locativebhrāṣṭe bhrāṣṭayoḥ bhrāṣṭeṣu

Compound bhrāṣṭa -

Adverb -bhrāṣṭam -bhrāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria