Declension table of ?bhrāśitavya

Deva

NeuterSingularDualPlural
Nominativebhrāśitavyam bhrāśitavye bhrāśitavyāni
Vocativebhrāśitavya bhrāśitavye bhrāśitavyāni
Accusativebhrāśitavyam bhrāśitavye bhrāśitavyāni
Instrumentalbhrāśitavyena bhrāśitavyābhyām bhrāśitavyaiḥ
Dativebhrāśitavyāya bhrāśitavyābhyām bhrāśitavyebhyaḥ
Ablativebhrāśitavyāt bhrāśitavyābhyām bhrāśitavyebhyaḥ
Genitivebhrāśitavyasya bhrāśitavyayoḥ bhrāśitavyānām
Locativebhrāśitavye bhrāśitavyayoḥ bhrāśitavyeṣu

Compound bhrāśitavya -

Adverb -bhrāśitavyam -bhrāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria