Conjugation tables of bhikṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhikṣāmi bhikṣāvaḥ bhikṣāmaḥ
Secondbhikṣasi bhikṣathaḥ bhikṣatha
Thirdbhikṣati bhikṣataḥ bhikṣanti


MiddleSingularDualPlural
Firstbhikṣe bhikṣāvahe bhikṣāmahe
Secondbhikṣase bhikṣethe bhikṣadhve
Thirdbhikṣate bhikṣete bhikṣante


PassiveSingularDualPlural
Firstbhikṣye bhikṣyāvahe bhikṣyāmahe
Secondbhikṣyase bhikṣyethe bhikṣyadhve
Thirdbhikṣyate bhikṣyete bhikṣyante


Imperfect

ActiveSingularDualPlural
Firstabhikṣam abhikṣāva abhikṣāma
Secondabhikṣaḥ abhikṣatam abhikṣata
Thirdabhikṣat abhikṣatām abhikṣan


MiddleSingularDualPlural
Firstabhikṣe abhikṣāvahi abhikṣāmahi
Secondabhikṣathāḥ abhikṣethām abhikṣadhvam
Thirdabhikṣata abhikṣetām abhikṣanta


PassiveSingularDualPlural
Firstabhikṣye abhikṣyāvahi abhikṣyāmahi
Secondabhikṣyathāḥ abhikṣyethām abhikṣyadhvam
Thirdabhikṣyata abhikṣyetām abhikṣyanta


Optative

ActiveSingularDualPlural
Firstbhikṣeyam bhikṣeva bhikṣema
Secondbhikṣeḥ bhikṣetam bhikṣeta
Thirdbhikṣet bhikṣetām bhikṣeyuḥ


MiddleSingularDualPlural
Firstbhikṣeya bhikṣevahi bhikṣemahi
Secondbhikṣethāḥ bhikṣeyāthām bhikṣedhvam
Thirdbhikṣeta bhikṣeyātām bhikṣeran


PassiveSingularDualPlural
Firstbhikṣyeya bhikṣyevahi bhikṣyemahi
Secondbhikṣyethāḥ bhikṣyeyāthām bhikṣyedhvam
Thirdbhikṣyeta bhikṣyeyātām bhikṣyeran


Imperative

ActiveSingularDualPlural
Firstbhikṣāṇi bhikṣāva bhikṣāma
Secondbhikṣa bhikṣatam bhikṣata
Thirdbhikṣatu bhikṣatām bhikṣantu


MiddleSingularDualPlural
Firstbhikṣai bhikṣāvahai bhikṣāmahai
Secondbhikṣasva bhikṣethām bhikṣadhvam
Thirdbhikṣatām bhikṣetām bhikṣantām


PassiveSingularDualPlural
Firstbhikṣyai bhikṣyāvahai bhikṣyāmahai
Secondbhikṣyasva bhikṣyethām bhikṣyadhvam
Thirdbhikṣyatām bhikṣyetām bhikṣyantām


Future

ActiveSingularDualPlural
Firstbhikṣiṣyāmi bhikṣiṣyāvaḥ bhikṣiṣyāmaḥ
Secondbhikṣiṣyasi bhikṣiṣyathaḥ bhikṣiṣyatha
Thirdbhikṣiṣyati bhikṣiṣyataḥ bhikṣiṣyanti


MiddleSingularDualPlural
Firstbhikṣiṣye bhikṣiṣyāvahe bhikṣiṣyāmahe
Secondbhikṣiṣyase bhikṣiṣyethe bhikṣiṣyadhve
Thirdbhikṣiṣyate bhikṣiṣyete bhikṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhikṣitāsmi bhikṣitāsvaḥ bhikṣitāsmaḥ
Secondbhikṣitāsi bhikṣitāsthaḥ bhikṣitāstha
Thirdbhikṣitā bhikṣitārau bhikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbibhikṣa bibhikṣiva bibhikṣima
Secondbibhikṣitha bibhikṣathuḥ bibhikṣa
Thirdbibhikṣa bibhikṣatuḥ bibhikṣuḥ


MiddleSingularDualPlural
Firstbibhikṣe bibhikṣivahe bibhikṣimahe
Secondbibhikṣiṣe bibhikṣāthe bibhikṣidhve
Thirdbibhikṣe bibhikṣāte bibhikṣire


Benedictive

ActiveSingularDualPlural
Firstbhikṣyāsam bhikṣyāsva bhikṣyāsma
Secondbhikṣyāḥ bhikṣyāstam bhikṣyāsta
Thirdbhikṣyāt bhikṣyāstām bhikṣyāsuḥ

Participles

Past Passive Participle
bhikṣita m. n. bhikṣitā f.

Past Active Participle
bhikṣitavat m. n. bhikṣitavatī f.

Present Active Participle
bhikṣat m. n. bhikṣantī f.

Present Middle Participle
bhikṣamāṇa m. n. bhikṣamāṇā f.

Present Passive Participle
bhikṣyamāṇa m. n. bhikṣyamāṇā f.

Future Active Participle
bhikṣiṣyat m. n. bhikṣiṣyantī f.

Future Middle Participle
bhikṣiṣyamāṇa m. n. bhikṣiṣyamāṇā f.

Future Passive Participle
bhikṣitavya m. n. bhikṣitavyā f.

Future Passive Participle
bhikṣya m. n. bhikṣyā f.

Future Passive Participle
bhikṣaṇīya m. n. bhikṣaṇīyā f.

Perfect Active Participle
bibhikṣvas m. n. bibhikṣuṣī f.

Perfect Middle Participle
bibhikṣāṇa m. n. bibhikṣāṇā f.

Indeclinable forms

Infinitive
bhikṣitum

Absolutive
bhikṣitvā

Absolutive
-bhikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria