Declension table of ?bhikṣantī

Deva

FeminineSingularDualPlural
Nominativebhikṣantī bhikṣantyau bhikṣantyaḥ
Vocativebhikṣanti bhikṣantyau bhikṣantyaḥ
Accusativebhikṣantīm bhikṣantyau bhikṣantīḥ
Instrumentalbhikṣantyā bhikṣantībhyām bhikṣantībhiḥ
Dativebhikṣantyai bhikṣantībhyām bhikṣantībhyaḥ
Ablativebhikṣantyāḥ bhikṣantībhyām bhikṣantībhyaḥ
Genitivebhikṣantyāḥ bhikṣantyoḥ bhikṣantīnām
Locativebhikṣantyām bhikṣantyoḥ bhikṣantīṣu

Compound bhikṣanti - bhikṣantī -

Adverb -bhikṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria