Declension table of ?bhikṣiṣyat

Deva

MasculineSingularDualPlural
Nominativebhikṣiṣyan bhikṣiṣyantau bhikṣiṣyantaḥ
Vocativebhikṣiṣyan bhikṣiṣyantau bhikṣiṣyantaḥ
Accusativebhikṣiṣyantam bhikṣiṣyantau bhikṣiṣyataḥ
Instrumentalbhikṣiṣyatā bhikṣiṣyadbhyām bhikṣiṣyadbhiḥ
Dativebhikṣiṣyate bhikṣiṣyadbhyām bhikṣiṣyadbhyaḥ
Ablativebhikṣiṣyataḥ bhikṣiṣyadbhyām bhikṣiṣyadbhyaḥ
Genitivebhikṣiṣyataḥ bhikṣiṣyatoḥ bhikṣiṣyatām
Locativebhikṣiṣyati bhikṣiṣyatoḥ bhikṣiṣyatsu

Compound bhikṣiṣyat -

Adverb -bhikṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria