Declension table of ?bhikṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhikṣaṇīyā bhikṣaṇīye bhikṣaṇīyāḥ
Vocativebhikṣaṇīye bhikṣaṇīye bhikṣaṇīyāḥ
Accusativebhikṣaṇīyām bhikṣaṇīye bhikṣaṇīyāḥ
Instrumentalbhikṣaṇīyayā bhikṣaṇīyābhyām bhikṣaṇīyābhiḥ
Dativebhikṣaṇīyāyai bhikṣaṇīyābhyām bhikṣaṇīyābhyaḥ
Ablativebhikṣaṇīyāyāḥ bhikṣaṇīyābhyām bhikṣaṇīyābhyaḥ
Genitivebhikṣaṇīyāyāḥ bhikṣaṇīyayoḥ bhikṣaṇīyānām
Locativebhikṣaṇīyāyām bhikṣaṇīyayoḥ bhikṣaṇīyāsu

Adverb -bhikṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria