Declension table of ?bibhikṣvas

Deva

NeuterSingularDualPlural
Nominativebibhikṣvat bibhikṣuṣī bibhikṣvāṃsi
Vocativebibhikṣvat bibhikṣuṣī bibhikṣvāṃsi
Accusativebibhikṣvat bibhikṣuṣī bibhikṣvāṃsi
Instrumentalbibhikṣuṣā bibhikṣvadbhyām bibhikṣvadbhiḥ
Dativebibhikṣuṣe bibhikṣvadbhyām bibhikṣvadbhyaḥ
Ablativebibhikṣuṣaḥ bibhikṣvadbhyām bibhikṣvadbhyaḥ
Genitivebibhikṣuṣaḥ bibhikṣuṣoḥ bibhikṣuṣām
Locativebibhikṣuṣi bibhikṣuṣoḥ bibhikṣvatsu

Compound bibhikṣvat -

Adverb -bibhikṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria