Declension table of ?bibhikṣuṣī

Deva

FeminineSingularDualPlural
Nominativebibhikṣuṣī bibhikṣuṣyau bibhikṣuṣyaḥ
Vocativebibhikṣuṣi bibhikṣuṣyau bibhikṣuṣyaḥ
Accusativebibhikṣuṣīm bibhikṣuṣyau bibhikṣuṣīḥ
Instrumentalbibhikṣuṣyā bibhikṣuṣībhyām bibhikṣuṣībhiḥ
Dativebibhikṣuṣyai bibhikṣuṣībhyām bibhikṣuṣībhyaḥ
Ablativebibhikṣuṣyāḥ bibhikṣuṣībhyām bibhikṣuṣībhyaḥ
Genitivebibhikṣuṣyāḥ bibhikṣuṣyoḥ bibhikṣuṣīṇām
Locativebibhikṣuṣyām bibhikṣuṣyoḥ bibhikṣuṣīṣu

Compound bibhikṣuṣi - bibhikṣuṣī -

Adverb -bibhikṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria