Declension table of ?bhikṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhikṣyamāṇā bhikṣyamāṇe bhikṣyamāṇāḥ
Vocativebhikṣyamāṇe bhikṣyamāṇe bhikṣyamāṇāḥ
Accusativebhikṣyamāṇām bhikṣyamāṇe bhikṣyamāṇāḥ
Instrumentalbhikṣyamāṇayā bhikṣyamāṇābhyām bhikṣyamāṇābhiḥ
Dativebhikṣyamāṇāyai bhikṣyamāṇābhyām bhikṣyamāṇābhyaḥ
Ablativebhikṣyamāṇāyāḥ bhikṣyamāṇābhyām bhikṣyamāṇābhyaḥ
Genitivebhikṣyamāṇāyāḥ bhikṣyamāṇayoḥ bhikṣyamāṇānām
Locativebhikṣyamāṇāyām bhikṣyamāṇayoḥ bhikṣyamāṇāsu

Adverb -bhikṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria