Declension table of ?bhikṣat

Deva

NeuterSingularDualPlural
Nominativebhikṣat bhikṣantī bhikṣatī bhikṣanti
Vocativebhikṣat bhikṣantī bhikṣatī bhikṣanti
Accusativebhikṣat bhikṣantī bhikṣatī bhikṣanti
Instrumentalbhikṣatā bhikṣadbhyām bhikṣadbhiḥ
Dativebhikṣate bhikṣadbhyām bhikṣadbhyaḥ
Ablativebhikṣataḥ bhikṣadbhyām bhikṣadbhyaḥ
Genitivebhikṣataḥ bhikṣatoḥ bhikṣatām
Locativebhikṣati bhikṣatoḥ bhikṣatsu

Adverb -bhikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria