Declension table of ?bhikṣiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhikṣiṣyamāṇam | bhikṣiṣyamāṇe | bhikṣiṣyamāṇāni |
Vocative | bhikṣiṣyamāṇa | bhikṣiṣyamāṇe | bhikṣiṣyamāṇāni |
Accusative | bhikṣiṣyamāṇam | bhikṣiṣyamāṇe | bhikṣiṣyamāṇāni |
Instrumental | bhikṣiṣyamāṇena | bhikṣiṣyamāṇābhyām | bhikṣiṣyamāṇaiḥ |
Dative | bhikṣiṣyamāṇāya | bhikṣiṣyamāṇābhyām | bhikṣiṣyamāṇebhyaḥ |
Ablative | bhikṣiṣyamāṇāt | bhikṣiṣyamāṇābhyām | bhikṣiṣyamāṇebhyaḥ |
Genitive | bhikṣiṣyamāṇasya | bhikṣiṣyamāṇayoḥ | bhikṣiṣyamāṇānām |
Locative | bhikṣiṣyamāṇe | bhikṣiṣyamāṇayoḥ | bhikṣiṣyamāṇeṣu |