Declension table of ?bhikṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhikṣiṣyamāṇā bhikṣiṣyamāṇe bhikṣiṣyamāṇāḥ
Vocativebhikṣiṣyamāṇe bhikṣiṣyamāṇe bhikṣiṣyamāṇāḥ
Accusativebhikṣiṣyamāṇām bhikṣiṣyamāṇe bhikṣiṣyamāṇāḥ
Instrumentalbhikṣiṣyamāṇayā bhikṣiṣyamāṇābhyām bhikṣiṣyamāṇābhiḥ
Dativebhikṣiṣyamāṇāyai bhikṣiṣyamāṇābhyām bhikṣiṣyamāṇābhyaḥ
Ablativebhikṣiṣyamāṇāyāḥ bhikṣiṣyamāṇābhyām bhikṣiṣyamāṇābhyaḥ
Genitivebhikṣiṣyamāṇāyāḥ bhikṣiṣyamāṇayoḥ bhikṣiṣyamāṇānām
Locativebhikṣiṣyamāṇāyām bhikṣiṣyamāṇayoḥ bhikṣiṣyamāṇāsu

Adverb -bhikṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria