Declension table of ?bhikṣamāṇā

Deva

FeminineSingularDualPlural
Nominativebhikṣamāṇā bhikṣamāṇe bhikṣamāṇāḥ
Vocativebhikṣamāṇe bhikṣamāṇe bhikṣamāṇāḥ
Accusativebhikṣamāṇām bhikṣamāṇe bhikṣamāṇāḥ
Instrumentalbhikṣamāṇayā bhikṣamāṇābhyām bhikṣamāṇābhiḥ
Dativebhikṣamāṇāyai bhikṣamāṇābhyām bhikṣamāṇābhyaḥ
Ablativebhikṣamāṇāyāḥ bhikṣamāṇābhyām bhikṣamāṇābhyaḥ
Genitivebhikṣamāṇāyāḥ bhikṣamāṇayoḥ bhikṣamāṇānām
Locativebhikṣamāṇāyām bhikṣamāṇayoḥ bhikṣamāṇāsu

Adverb -bhikṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria