Declension table of ?bibhikṣvas

Deva

MasculineSingularDualPlural
Nominativebibhikṣvān bibhikṣvāṃsau bibhikṣvāṃsaḥ
Vocativebibhikṣvan bibhikṣvāṃsau bibhikṣvāṃsaḥ
Accusativebibhikṣvāṃsam bibhikṣvāṃsau bibhikṣuṣaḥ
Instrumentalbibhikṣuṣā bibhikṣvadbhyām bibhikṣvadbhiḥ
Dativebibhikṣuṣe bibhikṣvadbhyām bibhikṣvadbhyaḥ
Ablativebibhikṣuṣaḥ bibhikṣvadbhyām bibhikṣvadbhyaḥ
Genitivebibhikṣuṣaḥ bibhikṣuṣoḥ bibhikṣuṣām
Locativebibhikṣuṣi bibhikṣuṣoḥ bibhikṣvatsu

Compound bibhikṣvat -

Adverb -bibhikṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria