Declension table of ?bhikṣat

Deva

MasculineSingularDualPlural
Nominativebhikṣan bhikṣantau bhikṣantaḥ
Vocativebhikṣan bhikṣantau bhikṣantaḥ
Accusativebhikṣantam bhikṣantau bhikṣataḥ
Instrumentalbhikṣatā bhikṣadbhyām bhikṣadbhiḥ
Dativebhikṣate bhikṣadbhyām bhikṣadbhyaḥ
Ablativebhikṣataḥ bhikṣadbhyām bhikṣadbhyaḥ
Genitivebhikṣataḥ bhikṣatoḥ bhikṣatām
Locativebhikṣati bhikṣatoḥ bhikṣatsu

Compound bhikṣat -

Adverb -bhikṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria