Declension table of ?bhikṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhikṣiṣyantī bhikṣiṣyantyau bhikṣiṣyantyaḥ
Vocativebhikṣiṣyanti bhikṣiṣyantyau bhikṣiṣyantyaḥ
Accusativebhikṣiṣyantīm bhikṣiṣyantyau bhikṣiṣyantīḥ
Instrumentalbhikṣiṣyantyā bhikṣiṣyantībhyām bhikṣiṣyantībhiḥ
Dativebhikṣiṣyantyai bhikṣiṣyantībhyām bhikṣiṣyantībhyaḥ
Ablativebhikṣiṣyantyāḥ bhikṣiṣyantībhyām bhikṣiṣyantībhyaḥ
Genitivebhikṣiṣyantyāḥ bhikṣiṣyantyoḥ bhikṣiṣyantīnām
Locativebhikṣiṣyantyām bhikṣiṣyantyoḥ bhikṣiṣyantīṣu

Compound bhikṣiṣyanti - bhikṣiṣyantī -

Adverb -bhikṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria