Declension table of ?bibhikṣāṇā

Deva

FeminineSingularDualPlural
Nominativebibhikṣāṇā bibhikṣāṇe bibhikṣāṇāḥ
Vocativebibhikṣāṇe bibhikṣāṇe bibhikṣāṇāḥ
Accusativebibhikṣāṇām bibhikṣāṇe bibhikṣāṇāḥ
Instrumentalbibhikṣāṇayā bibhikṣāṇābhyām bibhikṣāṇābhiḥ
Dativebibhikṣāṇāyai bibhikṣāṇābhyām bibhikṣāṇābhyaḥ
Ablativebibhikṣāṇāyāḥ bibhikṣāṇābhyām bibhikṣāṇābhyaḥ
Genitivebibhikṣāṇāyāḥ bibhikṣāṇayoḥ bibhikṣāṇānām
Locativebibhikṣāṇāyām bibhikṣāṇayoḥ bibhikṣāṇāsu

Adverb -bibhikṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria