Conjugation tables of ?bhṛkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhṛkṣāmi bhṛkṣāvaḥ bhṛkṣāmaḥ
Secondbhṛkṣasi bhṛkṣathaḥ bhṛkṣatha
Thirdbhṛkṣati bhṛkṣataḥ bhṛkṣanti


MiddleSingularDualPlural
Firstbhṛkṣe bhṛkṣāvahe bhṛkṣāmahe
Secondbhṛkṣase bhṛkṣethe bhṛkṣadhve
Thirdbhṛkṣate bhṛkṣete bhṛkṣante


PassiveSingularDualPlural
Firstbhṛkṣye bhṛkṣyāvahe bhṛkṣyāmahe
Secondbhṛkṣyase bhṛkṣyethe bhṛkṣyadhve
Thirdbhṛkṣyate bhṛkṣyete bhṛkṣyante


Imperfect

ActiveSingularDualPlural
Firstabhṛkṣam abhṛkṣāva abhṛkṣāma
Secondabhṛkṣaḥ abhṛkṣatam abhṛkṣata
Thirdabhṛkṣat abhṛkṣatām abhṛkṣan


MiddleSingularDualPlural
Firstabhṛkṣe abhṛkṣāvahi abhṛkṣāmahi
Secondabhṛkṣathāḥ abhṛkṣethām abhṛkṣadhvam
Thirdabhṛkṣata abhṛkṣetām abhṛkṣanta


PassiveSingularDualPlural
Firstabhṛkṣye abhṛkṣyāvahi abhṛkṣyāmahi
Secondabhṛkṣyathāḥ abhṛkṣyethām abhṛkṣyadhvam
Thirdabhṛkṣyata abhṛkṣyetām abhṛkṣyanta


Optative

ActiveSingularDualPlural
Firstbhṛkṣeyam bhṛkṣeva bhṛkṣema
Secondbhṛkṣeḥ bhṛkṣetam bhṛkṣeta
Thirdbhṛkṣet bhṛkṣetām bhṛkṣeyuḥ


MiddleSingularDualPlural
Firstbhṛkṣeya bhṛkṣevahi bhṛkṣemahi
Secondbhṛkṣethāḥ bhṛkṣeyāthām bhṛkṣedhvam
Thirdbhṛkṣeta bhṛkṣeyātām bhṛkṣeran


PassiveSingularDualPlural
Firstbhṛkṣyeya bhṛkṣyevahi bhṛkṣyemahi
Secondbhṛkṣyethāḥ bhṛkṣyeyāthām bhṛkṣyedhvam
Thirdbhṛkṣyeta bhṛkṣyeyātām bhṛkṣyeran


Imperative

ActiveSingularDualPlural
Firstbhṛkṣāṇi bhṛkṣāva bhṛkṣāma
Secondbhṛkṣa bhṛkṣatam bhṛkṣata
Thirdbhṛkṣatu bhṛkṣatām bhṛkṣantu


MiddleSingularDualPlural
Firstbhṛkṣai bhṛkṣāvahai bhṛkṣāmahai
Secondbhṛkṣasva bhṛkṣethām bhṛkṣadhvam
Thirdbhṛkṣatām bhṛkṣetām bhṛkṣantām


PassiveSingularDualPlural
Firstbhṛkṣyai bhṛkṣyāvahai bhṛkṣyāmahai
Secondbhṛkṣyasva bhṛkṣyethām bhṛkṣyadhvam
Thirdbhṛkṣyatām bhṛkṣyetām bhṛkṣyantām


Future

ActiveSingularDualPlural
Firstbhṛkṣiṣyāmi bhṛkṣiṣyāvaḥ bhṛkṣiṣyāmaḥ
Secondbhṛkṣiṣyasi bhṛkṣiṣyathaḥ bhṛkṣiṣyatha
Thirdbhṛkṣiṣyati bhṛkṣiṣyataḥ bhṛkṣiṣyanti


MiddleSingularDualPlural
Firstbhṛkṣiṣye bhṛkṣiṣyāvahe bhṛkṣiṣyāmahe
Secondbhṛkṣiṣyase bhṛkṣiṣyethe bhṛkṣiṣyadhve
Thirdbhṛkṣiṣyate bhṛkṣiṣyete bhṛkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhṛkṣitāsmi bhṛkṣitāsvaḥ bhṛkṣitāsmaḥ
Secondbhṛkṣitāsi bhṛkṣitāsthaḥ bhṛkṣitāstha
Thirdbhṛkṣitā bhṛkṣitārau bhṛkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhṛkṣa babhṛkṣiva babhṛkṣima
Secondbabhṛkṣitha babhṛkṣathuḥ babhṛkṣa
Thirdbabhṛkṣa babhṛkṣatuḥ babhṛkṣuḥ


MiddleSingularDualPlural
Firstbabhṛkṣe babhṛkṣivahe babhṛkṣimahe
Secondbabhṛkṣiṣe babhṛkṣāthe babhṛkṣidhve
Thirdbabhṛkṣe babhṛkṣāte babhṛkṣire


Benedictive

ActiveSingularDualPlural
Firstbhṛkṣyāsam bhṛkṣyāsva bhṛkṣyāsma
Secondbhṛkṣyāḥ bhṛkṣyāstam bhṛkṣyāsta
Thirdbhṛkṣyāt bhṛkṣyāstām bhṛkṣyāsuḥ

Participles

Past Passive Participle
bhṛkṣita m. n. bhṛkṣitā f.

Past Active Participle
bhṛkṣitavat m. n. bhṛkṣitavatī f.

Present Active Participle
bhṛkṣat m. n. bhṛkṣantī f.

Present Middle Participle
bhṛkṣamāṇa m. n. bhṛkṣamāṇā f.

Present Passive Participle
bhṛkṣyamāṇa m. n. bhṛkṣyamāṇā f.

Future Active Participle
bhṛkṣiṣyat m. n. bhṛkṣiṣyantī f.

Future Middle Participle
bhṛkṣiṣyamāṇa m. n. bhṛkṣiṣyamāṇā f.

Future Passive Participle
bhṛkṣitavya m. n. bhṛkṣitavyā f.

Future Passive Participle
bhṛkṣya m. n. bhṛkṣyā f.

Future Passive Participle
bhṛkṣaṇīya m. n. bhṛkṣaṇīyā f.

Perfect Active Participle
babhṛkṣvas m. n. babhṛkṣuṣī f.

Perfect Middle Participle
babhṛkṣāṇa m. n. babhṛkṣāṇā f.

Indeclinable forms

Infinitive
bhṛkṣitum

Absolutive
bhṛkṣitvā

Absolutive
-bhṛkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria