Declension table of ?babhṛkṣāṇa

Deva

NeuterSingularDualPlural
Nominativebabhṛkṣāṇam babhṛkṣāṇe babhṛkṣāṇāni
Vocativebabhṛkṣāṇa babhṛkṣāṇe babhṛkṣāṇāni
Accusativebabhṛkṣāṇam babhṛkṣāṇe babhṛkṣāṇāni
Instrumentalbabhṛkṣāṇena babhṛkṣāṇābhyām babhṛkṣāṇaiḥ
Dativebabhṛkṣāṇāya babhṛkṣāṇābhyām babhṛkṣāṇebhyaḥ
Ablativebabhṛkṣāṇāt babhṛkṣāṇābhyām babhṛkṣāṇebhyaḥ
Genitivebabhṛkṣāṇasya babhṛkṣāṇayoḥ babhṛkṣāṇānām
Locativebabhṛkṣāṇe babhṛkṣāṇayoḥ babhṛkṣāṇeṣu

Compound babhṛkṣāṇa -

Adverb -babhṛkṣāṇam -babhṛkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria