Declension table of ?bhṛkṣantī

Deva

FeminineSingularDualPlural
Nominativebhṛkṣantī bhṛkṣantyau bhṛkṣantyaḥ
Vocativebhṛkṣanti bhṛkṣantyau bhṛkṣantyaḥ
Accusativebhṛkṣantīm bhṛkṣantyau bhṛkṣantīḥ
Instrumentalbhṛkṣantyā bhṛkṣantībhyām bhṛkṣantībhiḥ
Dativebhṛkṣantyai bhṛkṣantībhyām bhṛkṣantībhyaḥ
Ablativebhṛkṣantyāḥ bhṛkṣantībhyām bhṛkṣantībhyaḥ
Genitivebhṛkṣantyāḥ bhṛkṣantyoḥ bhṛkṣantīnām
Locativebhṛkṣantyām bhṛkṣantyoḥ bhṛkṣantīṣu

Compound bhṛkṣanti - bhṛkṣantī -

Adverb -bhṛkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria