Declension table of ?babhṛkṣāṇa

Deva

MasculineSingularDualPlural
Nominativebabhṛkṣāṇaḥ babhṛkṣāṇau babhṛkṣāṇāḥ
Vocativebabhṛkṣāṇa babhṛkṣāṇau babhṛkṣāṇāḥ
Accusativebabhṛkṣāṇam babhṛkṣāṇau babhṛkṣāṇān
Instrumentalbabhṛkṣāṇena babhṛkṣāṇābhyām babhṛkṣāṇaiḥ babhṛkṣāṇebhiḥ
Dativebabhṛkṣāṇāya babhṛkṣāṇābhyām babhṛkṣāṇebhyaḥ
Ablativebabhṛkṣāṇāt babhṛkṣāṇābhyām babhṛkṣāṇebhyaḥ
Genitivebabhṛkṣāṇasya babhṛkṣāṇayoḥ babhṛkṣāṇānām
Locativebabhṛkṣāṇe babhṛkṣāṇayoḥ babhṛkṣāṇeṣu

Compound babhṛkṣāṇa -

Adverb -babhṛkṣāṇam -babhṛkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria