Declension table of ?bhṛkṣitavya

Deva

MasculineSingularDualPlural
Nominativebhṛkṣitavyaḥ bhṛkṣitavyau bhṛkṣitavyāḥ
Vocativebhṛkṣitavya bhṛkṣitavyau bhṛkṣitavyāḥ
Accusativebhṛkṣitavyam bhṛkṣitavyau bhṛkṣitavyān
Instrumentalbhṛkṣitavyena bhṛkṣitavyābhyām bhṛkṣitavyaiḥ bhṛkṣitavyebhiḥ
Dativebhṛkṣitavyāya bhṛkṣitavyābhyām bhṛkṣitavyebhyaḥ
Ablativebhṛkṣitavyāt bhṛkṣitavyābhyām bhṛkṣitavyebhyaḥ
Genitivebhṛkṣitavyasya bhṛkṣitavyayoḥ bhṛkṣitavyānām
Locativebhṛkṣitavye bhṛkṣitavyayoḥ bhṛkṣitavyeṣu

Compound bhṛkṣitavya -

Adverb -bhṛkṣitavyam -bhṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria