Declension table of ?babhṛkṣvas

Deva

MasculineSingularDualPlural
Nominativebabhṛkṣvān babhṛkṣvāṃsau babhṛkṣvāṃsaḥ
Vocativebabhṛkṣvan babhṛkṣvāṃsau babhṛkṣvāṃsaḥ
Accusativebabhṛkṣvāṃsam babhṛkṣvāṃsau babhṛkṣuṣaḥ
Instrumentalbabhṛkṣuṣā babhṛkṣvadbhyām babhṛkṣvadbhiḥ
Dativebabhṛkṣuṣe babhṛkṣvadbhyām babhṛkṣvadbhyaḥ
Ablativebabhṛkṣuṣaḥ babhṛkṣvadbhyām babhṛkṣvadbhyaḥ
Genitivebabhṛkṣuṣaḥ babhṛkṣuṣoḥ babhṛkṣuṣām
Locativebabhṛkṣuṣi babhṛkṣuṣoḥ babhṛkṣvatsu

Compound babhṛkṣvat -

Adverb -babhṛkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria