Declension table of ?bhṛkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhṛkṣiṣyamāṇā bhṛkṣiṣyamāṇe bhṛkṣiṣyamāṇāḥ
Vocativebhṛkṣiṣyamāṇe bhṛkṣiṣyamāṇe bhṛkṣiṣyamāṇāḥ
Accusativebhṛkṣiṣyamāṇām bhṛkṣiṣyamāṇe bhṛkṣiṣyamāṇāḥ
Instrumentalbhṛkṣiṣyamāṇayā bhṛkṣiṣyamāṇābhyām bhṛkṣiṣyamāṇābhiḥ
Dativebhṛkṣiṣyamāṇāyai bhṛkṣiṣyamāṇābhyām bhṛkṣiṣyamāṇābhyaḥ
Ablativebhṛkṣiṣyamāṇāyāḥ bhṛkṣiṣyamāṇābhyām bhṛkṣiṣyamāṇābhyaḥ
Genitivebhṛkṣiṣyamāṇāyāḥ bhṛkṣiṣyamāṇayoḥ bhṛkṣiṣyamāṇānām
Locativebhṛkṣiṣyamāṇāyām bhṛkṣiṣyamāṇayoḥ bhṛkṣiṣyamāṇāsu

Adverb -bhṛkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria