Declension table of ?bhṛkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhṛkṣaṇīyā bhṛkṣaṇīye bhṛkṣaṇīyāḥ
Vocativebhṛkṣaṇīye bhṛkṣaṇīye bhṛkṣaṇīyāḥ
Accusativebhṛkṣaṇīyām bhṛkṣaṇīye bhṛkṣaṇīyāḥ
Instrumentalbhṛkṣaṇīyayā bhṛkṣaṇīyābhyām bhṛkṣaṇīyābhiḥ
Dativebhṛkṣaṇīyāyai bhṛkṣaṇīyābhyām bhṛkṣaṇīyābhyaḥ
Ablativebhṛkṣaṇīyāyāḥ bhṛkṣaṇīyābhyām bhṛkṣaṇīyābhyaḥ
Genitivebhṛkṣaṇīyāyāḥ bhṛkṣaṇīyayoḥ bhṛkṣaṇīyānām
Locativebhṛkṣaṇīyāyām bhṛkṣaṇīyayoḥ bhṛkṣaṇīyāsu

Adverb -bhṛkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria