Declension table of ?bhṛkṣya

Deva

NeuterSingularDualPlural
Nominativebhṛkṣyam bhṛkṣye bhṛkṣyāṇi
Vocativebhṛkṣya bhṛkṣye bhṛkṣyāṇi
Accusativebhṛkṣyam bhṛkṣye bhṛkṣyāṇi
Instrumentalbhṛkṣyeṇa bhṛkṣyābhyām bhṛkṣyaiḥ
Dativebhṛkṣyāya bhṛkṣyābhyām bhṛkṣyebhyaḥ
Ablativebhṛkṣyāt bhṛkṣyābhyām bhṛkṣyebhyaḥ
Genitivebhṛkṣyasya bhṛkṣyayoḥ bhṛkṣyāṇām
Locativebhṛkṣye bhṛkṣyayoḥ bhṛkṣyeṣu

Compound bhṛkṣya -

Adverb -bhṛkṣyam -bhṛkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria