Declension table of ?bhṛkṣamāṇa

Deva

MasculineSingularDualPlural
Nominativebhṛkṣamāṇaḥ bhṛkṣamāṇau bhṛkṣamāṇāḥ
Vocativebhṛkṣamāṇa bhṛkṣamāṇau bhṛkṣamāṇāḥ
Accusativebhṛkṣamāṇam bhṛkṣamāṇau bhṛkṣamāṇān
Instrumentalbhṛkṣamāṇena bhṛkṣamāṇābhyām bhṛkṣamāṇaiḥ bhṛkṣamāṇebhiḥ
Dativebhṛkṣamāṇāya bhṛkṣamāṇābhyām bhṛkṣamāṇebhyaḥ
Ablativebhṛkṣamāṇāt bhṛkṣamāṇābhyām bhṛkṣamāṇebhyaḥ
Genitivebhṛkṣamāṇasya bhṛkṣamāṇayoḥ bhṛkṣamāṇānām
Locativebhṛkṣamāṇe bhṛkṣamāṇayoḥ bhṛkṣamāṇeṣu

Compound bhṛkṣamāṇa -

Adverb -bhṛkṣamāṇam -bhṛkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria