Declension table of ?bhṛkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhṛkṣiṣyamāṇam bhṛkṣiṣyamāṇe bhṛkṣiṣyamāṇāni
Vocativebhṛkṣiṣyamāṇa bhṛkṣiṣyamāṇe bhṛkṣiṣyamāṇāni
Accusativebhṛkṣiṣyamāṇam bhṛkṣiṣyamāṇe bhṛkṣiṣyamāṇāni
Instrumentalbhṛkṣiṣyamāṇena bhṛkṣiṣyamāṇābhyām bhṛkṣiṣyamāṇaiḥ
Dativebhṛkṣiṣyamāṇāya bhṛkṣiṣyamāṇābhyām bhṛkṣiṣyamāṇebhyaḥ
Ablativebhṛkṣiṣyamāṇāt bhṛkṣiṣyamāṇābhyām bhṛkṣiṣyamāṇebhyaḥ
Genitivebhṛkṣiṣyamāṇasya bhṛkṣiṣyamāṇayoḥ bhṛkṣiṣyamāṇānām
Locativebhṛkṣiṣyamāṇe bhṛkṣiṣyamāṇayoḥ bhṛkṣiṣyamāṇeṣu

Compound bhṛkṣiṣyamāṇa -

Adverb -bhṛkṣiṣyamāṇam -bhṛkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria