Declension table of ?bhṛkṣita

Deva

MasculineSingularDualPlural
Nominativebhṛkṣitaḥ bhṛkṣitau bhṛkṣitāḥ
Vocativebhṛkṣita bhṛkṣitau bhṛkṣitāḥ
Accusativebhṛkṣitam bhṛkṣitau bhṛkṣitān
Instrumentalbhṛkṣitena bhṛkṣitābhyām bhṛkṣitaiḥ bhṛkṣitebhiḥ
Dativebhṛkṣitāya bhṛkṣitābhyām bhṛkṣitebhyaḥ
Ablativebhṛkṣitāt bhṛkṣitābhyām bhṛkṣitebhyaḥ
Genitivebhṛkṣitasya bhṛkṣitayoḥ bhṛkṣitānām
Locativebhṛkṣite bhṛkṣitayoḥ bhṛkṣiteṣu

Compound bhṛkṣita -

Adverb -bhṛkṣitam -bhṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria