Declension table of ?babhṛkṣuṣī

Deva

FeminineSingularDualPlural
Nominativebabhṛkṣuṣī babhṛkṣuṣyau babhṛkṣuṣyaḥ
Vocativebabhṛkṣuṣi babhṛkṣuṣyau babhṛkṣuṣyaḥ
Accusativebabhṛkṣuṣīm babhṛkṣuṣyau babhṛkṣuṣīḥ
Instrumentalbabhṛkṣuṣyā babhṛkṣuṣībhyām babhṛkṣuṣībhiḥ
Dativebabhṛkṣuṣyai babhṛkṣuṣībhyām babhṛkṣuṣībhyaḥ
Ablativebabhṛkṣuṣyāḥ babhṛkṣuṣībhyām babhṛkṣuṣībhyaḥ
Genitivebabhṛkṣuṣyāḥ babhṛkṣuṣyoḥ babhṛkṣuṣīṇām
Locativebabhṛkṣuṣyām babhṛkṣuṣyoḥ babhṛkṣuṣīṣu

Compound babhṛkṣuṣi - babhṛkṣuṣī -

Adverb -babhṛkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria