Declension table of ?bhṛkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhṛkṣyamāṇaḥ bhṛkṣyamāṇau bhṛkṣyamāṇāḥ
Vocativebhṛkṣyamāṇa bhṛkṣyamāṇau bhṛkṣyamāṇāḥ
Accusativebhṛkṣyamāṇam bhṛkṣyamāṇau bhṛkṣyamāṇān
Instrumentalbhṛkṣyamāṇena bhṛkṣyamāṇābhyām bhṛkṣyamāṇaiḥ bhṛkṣyamāṇebhiḥ
Dativebhṛkṣyamāṇāya bhṛkṣyamāṇābhyām bhṛkṣyamāṇebhyaḥ
Ablativebhṛkṣyamāṇāt bhṛkṣyamāṇābhyām bhṛkṣyamāṇebhyaḥ
Genitivebhṛkṣyamāṇasya bhṛkṣyamāṇayoḥ bhṛkṣyamāṇānām
Locativebhṛkṣyamāṇe bhṛkṣyamāṇayoḥ bhṛkṣyamāṇeṣu

Compound bhṛkṣyamāṇa -

Adverb -bhṛkṣyamāṇam -bhṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria