Declension table of ?bhṛkṣitavatī

Deva

FeminineSingularDualPlural
Nominativebhṛkṣitavatī bhṛkṣitavatyau bhṛkṣitavatyaḥ
Vocativebhṛkṣitavati bhṛkṣitavatyau bhṛkṣitavatyaḥ
Accusativebhṛkṣitavatīm bhṛkṣitavatyau bhṛkṣitavatīḥ
Instrumentalbhṛkṣitavatyā bhṛkṣitavatībhyām bhṛkṣitavatībhiḥ
Dativebhṛkṣitavatyai bhṛkṣitavatībhyām bhṛkṣitavatībhyaḥ
Ablativebhṛkṣitavatyāḥ bhṛkṣitavatībhyām bhṛkṣitavatībhyaḥ
Genitivebhṛkṣitavatyāḥ bhṛkṣitavatyoḥ bhṛkṣitavatīnām
Locativebhṛkṣitavatyām bhṛkṣitavatyoḥ bhṛkṣitavatīṣu

Compound bhṛkṣitavati - bhṛkṣitavatī -

Adverb -bhṛkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria