Declension table of ?bhṛkṣitavya

Deva

NeuterSingularDualPlural
Nominativebhṛkṣitavyam bhṛkṣitavye bhṛkṣitavyāni
Vocativebhṛkṣitavya bhṛkṣitavye bhṛkṣitavyāni
Accusativebhṛkṣitavyam bhṛkṣitavye bhṛkṣitavyāni
Instrumentalbhṛkṣitavyena bhṛkṣitavyābhyām bhṛkṣitavyaiḥ
Dativebhṛkṣitavyāya bhṛkṣitavyābhyām bhṛkṣitavyebhyaḥ
Ablativebhṛkṣitavyāt bhṛkṣitavyābhyām bhṛkṣitavyebhyaḥ
Genitivebhṛkṣitavyasya bhṛkṣitavyayoḥ bhṛkṣitavyānām
Locativebhṛkṣitavye bhṛkṣitavyayoḥ bhṛkṣitavyeṣu

Compound bhṛkṣitavya -

Adverb -bhṛkṣitavyam -bhṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria