Conjugation tables of ?arv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstarvāmi arvāvaḥ arvāmaḥ
Secondarvasi arvathaḥ arvatha
Thirdarvati arvataḥ arvanti


MiddleSingularDualPlural
Firstarve arvāvahe arvāmahe
Secondarvase arvethe arvadhve
Thirdarvate arvete arvante


PassiveSingularDualPlural
Firstarvye arvyāvahe arvyāmahe
Secondarvyase arvyethe arvyadhve
Thirdarvyate arvyete arvyante


Imperfect

ActiveSingularDualPlural
Firstārvam ārvāva ārvāma
Secondārvaḥ ārvatam ārvata
Thirdārvat ārvatām ārvan


MiddleSingularDualPlural
Firstārve ārvāvahi ārvāmahi
Secondārvathāḥ ārvethām ārvadhvam
Thirdārvata ārvetām ārvanta


PassiveSingularDualPlural
Firstārvye ārvyāvahi ārvyāmahi
Secondārvyathāḥ ārvyethām ārvyadhvam
Thirdārvyata ārvyetām ārvyanta


Optative

ActiveSingularDualPlural
Firstarveyam arveva arvema
Secondarveḥ arvetam arveta
Thirdarvet arvetām arveyuḥ


MiddleSingularDualPlural
Firstarveya arvevahi arvemahi
Secondarvethāḥ arveyāthām arvedhvam
Thirdarveta arveyātām arveran


PassiveSingularDualPlural
Firstarvyeya arvyevahi arvyemahi
Secondarvyethāḥ arvyeyāthām arvyedhvam
Thirdarvyeta arvyeyātām arvyeran


Imperative

ActiveSingularDualPlural
Firstarvāṇi arvāva arvāma
Secondarva arvatam arvata
Thirdarvatu arvatām arvantu


MiddleSingularDualPlural
Firstarvai arvāvahai arvāmahai
Secondarvasva arvethām arvadhvam
Thirdarvatām arvetām arvantām


PassiveSingularDualPlural
Firstarvyai arvyāvahai arvyāmahai
Secondarvyasva arvyethām arvyadhvam
Thirdarvyatām arvyetām arvyantām


Future

ActiveSingularDualPlural
Firstarviṣyāmi arviṣyāvaḥ arviṣyāmaḥ
Secondarviṣyasi arviṣyathaḥ arviṣyatha
Thirdarviṣyati arviṣyataḥ arviṣyanti


MiddleSingularDualPlural
Firstarviṣye arviṣyāvahe arviṣyāmahe
Secondarviṣyase arviṣyethe arviṣyadhve
Thirdarviṣyate arviṣyete arviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarvitāsmi arvitāsvaḥ arvitāsmaḥ
Secondarvitāsi arvitāsthaḥ arvitāstha
Thirdarvitā arvitārau arvitāraḥ


Perfect

ActiveSingularDualPlural
Firstanarva anarviva anarvima
Secondanarvitha anarvathuḥ anarva
Thirdanarva anarvatuḥ anarvuḥ


MiddleSingularDualPlural
Firstanarve anarvivahe anarvimahe
Secondanarviṣe anarvāthe anarvidhve
Thirdanarve anarvāte anarvire


Benedictive

ActiveSingularDualPlural
Firstarvyāsam arvyāsva arvyāsma
Secondarvyāḥ arvyāstam arvyāsta
Thirdarvyāt arvyāstām arvyāsuḥ

Participles

Past Passive Participle
arvita m. n. arvitā f.

Past Active Participle
arvitavat m. n. arvitavatī f.

Present Active Participle
arvat m. n. arvantī f.

Present Middle Participle
arvamāṇa m. n. arvamāṇā f.

Present Passive Participle
arvyamāṇa m. n. arvyamāṇā f.

Future Active Participle
arviṣyat m. n. arviṣyantī f.

Future Middle Participle
arviṣyamāṇa m. n. arviṣyamāṇā f.

Future Passive Participle
arvitavya m. n. arvitavyā f.

Future Passive Participle
arvya m. n. arvyā f.

Future Passive Participle
arvaṇīya m. n. arvaṇīyā f.

Perfect Active Participle
anarvvas m. n. anarvuṣī f.

Perfect Middle Participle
anarvāṇa m. n. anarvāṇā f.

Indeclinable forms

Infinitive
arvitum

Absolutive
arvitvā

Absolutive
-arvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria