Declension table of ?arvantī

Deva

FeminineSingularDualPlural
Nominativearvantī arvantyau arvantyaḥ
Vocativearvanti arvantyau arvantyaḥ
Accusativearvantīm arvantyau arvantīḥ
Instrumentalarvantyā arvantībhyām arvantībhiḥ
Dativearvantyai arvantībhyām arvantībhyaḥ
Ablativearvantyāḥ arvantībhyām arvantībhyaḥ
Genitivearvantyāḥ arvantyoḥ arvantīnām
Locativearvantyām arvantyoḥ arvantīṣu

Compound arvanti - arvantī -

Adverb -arvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria