Declension table of ?arvita

Deva

NeuterSingularDualPlural
Nominativearvitam arvite arvitāni
Vocativearvita arvite arvitāni
Accusativearvitam arvite arvitāni
Instrumentalarvitena arvitābhyām arvitaiḥ
Dativearvitāya arvitābhyām arvitebhyaḥ
Ablativearvitāt arvitābhyām arvitebhyaḥ
Genitivearvitasya arvitayoḥ arvitānām
Locativearvite arvitayoḥ arviteṣu

Compound arvita -

Adverb -arvitam -arvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria