Declension table of ?arvitavya

Deva

NeuterSingularDualPlural
Nominativearvitavyam arvitavye arvitavyāni
Vocativearvitavya arvitavye arvitavyāni
Accusativearvitavyam arvitavye arvitavyāni
Instrumentalarvitavyena arvitavyābhyām arvitavyaiḥ
Dativearvitavyāya arvitavyābhyām arvitavyebhyaḥ
Ablativearvitavyāt arvitavyābhyām arvitavyebhyaḥ
Genitivearvitavyasya arvitavyayoḥ arvitavyānām
Locativearvitavye arvitavyayoḥ arvitavyeṣu

Compound arvitavya -

Adverb -arvitavyam -arvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria